This page has not been fully proofread.

गुष्माकमेताहशकौतूहलकारणम्!]
अभिमतसभानायकलाभ: ।
 
सूत्र -
 
2
 
3
 
नटी को णुक एसो ईदियो । [को नु खल्वेष ईहश: ? ]
सूत्र - अयं किल भरद्वाजकुलपारावारपारिजातः सकल
कलासाम्राज्य सिंहासनाधिपतिस्तत्रभवतः श्रीमतो
नारायणाहनरिण : तपः परिपाककर्ता कांव्यानां
व्याकर्ता तन्त्राणामाहर्ता क्रतूनां व्याहर्ता नृपसभेषु
दिगन्तर विश्रान्त कीर्तिरपारमहिमा मानवाकृति-
स्साक्षादेव दाक्षायणीवल्लभः श्रीकण्ठमतसर्वस्व-
वेदी श्रीनीलकण्ठाध्वरी ।
 
नटी (उरसि हस्तं निधाय) णंएणं ण आणामि । एसो
कवींअ संकररूवाणं अॅप्पअदीक्खि आणं णत्तरो
णळचरिअणाडअपंवद्धा। [ननु एनं न जानामि ।
एख, द्वितीयशङ्कररूपाणामप्पथदीक्षितानां
नाता नलचरितनाटक प्रबन्धा
 
1. T.C.- सुब्दिसों 2. All mss. have स्पष्टम् and omit chaya
3. T- कुल
4.72 जाणामि 5. T.C-दुवीअ
 
6. TM, T.C- अप्पय
 
7. Tis TH,M - अरिअ
 
8. Tp, M - पूवधा; T2 - पवता 9. M - नन्चो अनन्त : T-नवोतनन्न
Tv.- नव्वेतन्न
 
-
 
-
 
१०