This page has not been fully proofread.

साग, नाग - स्वस्ति कुमुद्वत्यै, तुभ्यमपि।
 
2
 
फणा- दाणिं कं किं विसोद्धि (त्थि) व्वे आसि । इदानी (किमपि स्वस्तीव आसीत)
उभे- कन्यमिक ?
 
(फणावती सागरिकामुखं प्रेक्षते ।)
 
3
 
साग- नागरिकाप्यस्मा स्टेकैव । निःशङ्कमावेद्यताम्
फणा- अज्ज णो णाअशषण कुमुष्ण स एव्व विआरिभ आरद्ध
गोरीए आराहणं अवस्सं समावणिज्जति कुमुजङ्गं
औहुअ अस्सिं एकस्सिं दिणे सरयूअडम्मि कम्मजोगे
अम्हाण कंचुइसोधिए निस्सळाए गद्अ गोरीए
आराहणं सनावित आअच्छत्ति आणतं । साअभट्ट-
दारिआ आअच्छदि। [अब तो नागराजन कुमुदेन
स्वयमेव विचार्य आरब्धं गौर्या आराधनम् अवश्य
समापनीयमिति कुझुट्टतीमाहूय अस्मिन्नै
कस्मिन् दिने
सरयूतटे कर्मयोग्ये अस्तार्क कञ्चुकिशोधिते निःशलाके
गत्वा गोर्या आराधनं समाप्यागच्छेत्याज्ञतम्! साच
भर्तृदारिका आगच्छति।
साग, नारा- प्रियं नौ।
 
1.72- सोद्धिव आणि
 
2. All mas have for Patera.
 
दिन स्वस्ति
 
3. M - कुमदेण
 
4. M. आह्वय
5. Ti Ti6- अवश्य
 
134