This page has not been fully proofread.

एवमनुरक्ता वत्से कुमुद्धती ।
 
नाग- वत्सश्च दिव्यदृष्टिदृष्ट मत्प्रासादस्तदाप्रभृति कुमुद्धती -
निविष्टहृदयः सन्निकृष्टमपि जन न जानाति । ततश्च
तयोः : समागम: सकृदन्योन्यदर्शनमात्रेणं सुकरः । आवयोश्च
कृतार्थता सुलभा ।
 
साग- (समुखभङ्गम्) अद्य कश्चिदनयो रन्योन्यदर्शनं प्रत्यन्तराय
इव श्रूयते ।
 
नाग - (सोबैगम्) सकीहशः?
 
साग - मध्यमलोकपाल: कुशो महाराजः पुरेव नवीकृत्य पुरी-
मयोध्यामध्यास्त इति पाताले महान् प्रवादः । ततश्य
कुमुदेन कुमुदतीमा नेतःपर मनुष्यसङ्कीर्णे सरभूतटे
 
गन्तव्यं त्वयेति सा कथितेति तत्सखीभिरेव कथितम् ।
नाग- (सविषादन) के इवातीपाय: ?
 
साग - तिरस्करिणीविद्यया तैयोः समागमः साधनीयः ।
:
नाग- चौरवृत्तिरंनुचिता / रामकुमारस्य महाराजस्य सोऽपि
जानून व्यते।
 
(पुरोडवलोक्य) प्रहृष्टा फणावती मामन्विच्छन्तीव
समायति । तत् प्रहर्षणकारण पृच्छावः।
निनः प्रविशति प्रहृष्टा फणावती :)
फणा-. रानो भअवदीणं। [नमो भगवतीभ्याम्]]
 
साग-
The order of the matter from here till the end
of missavingkam&ha (pics) is different in T2.
 
133