This page has been fully proofread once and needs a second look.

हैं
 

 
Y
 

 
(ततः प्रविशति सागरिका द्वितीया नागरिकां1)

नाग- सखि सागरिक कुमुद्धती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त

तत्र किं विलम्बसे!
 
1
 
साग - सा

 
 
(ततः प्रविशति सागरिकाद्वितीया नागरिका।)
नाग-- सखि सागरिके कुमुद्वती
प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त
तत्र किं विलम्बसे।
 
साग-- सा प्रवृत्तिरधिग
ता। कुमुद्वती च वशीकृता

 
नाग-- (सानन्दं स्वहस्तेन तस्या हस्तेतं ताड्यन्ती) सागरिके

जितमस्माभिःथ्य कन्थ्य की दृशः प्रकार:
 
साग

 
साग-
- फणावती हारविचारणाय मदन्तिकं प्रत्यहमायाति तन्मु
खेन
हारप्रवृत्तिमुपदिशन्तीव कुमुद्वतीसमीपं गतास्मि । तस्यै[^*]

हारमदत्वैव पञ्चषदिनेष्वेव हारं त्वां प्रापयिष्यामीति वद
न्त
प्रत्यहमपि तत्र गत्वा तस्या: सखीषु मूर्धन्यास्मि
[^*]।
 
नाग-- जडाहनित्युक्तवत्या कियत् साधितं भवत्या ! ततस्ततः -
साग- सा
--
 
साग-- सा
तव प्रासादे ज्योत्स्नाविहाराय गता। तत्र प्रतिमागतं.

वत्सनामालोक्य तदाप्रभृति महान्तं मदनातङ्कमनुभवति । मया
। मया
च तद्विज्ञाय शिल्पिभिः कारितं वत्सस्य चित्रपटं तस्यै

रहस्यमर्पितम्। ततश्च सा मयि परमं विभ्स्रम्भमादधांधाना

सानन्दं चित्रपटमादाय मायेमयि पश्यन्त्यामेव -
-
पश्यन्ती प्रणयार्थकधकूणितदृशा मन्दस्मितं कुर्वती

चुम्बन्तीव मुखे मुखं निदधती जलपन्त्यनलपं वचः
घृ

धृ
त्वा दर्पणमग्रस्तदुरे चित्रं स्वमप्युत्सुका
 
दर्श

दर्शं
दर्शमहो चकार कति सा ज्ञाता ता विक्रियाः॥३॥
 

 
[^
* in] T2- omits gfraom तस्यै 10to मूर्धन्यास्मि
 
*