This page has not been fully proofread.

दासीए पुचओ में धेनूण धावतो मज्झेमी बडबे दण
विअडँ विकममाणो चत्तारिवि पदाइ विक्विवंतो पत्थ
आगओ। स अशआ कुत्तेत्तिण मुणी आदि ।
[अद्य प्रभाते राजा मृगयाव्यपदेशेन मनोजवं नामाश्वोरस -.
मारुह्य मां पुनरेतं दास्याउपुत्र कमारोहयन् प्रस्थित: । एष
च दास्याः पुत्रको मां गृहीत्वा धावन मध्येमार्ग बडवां
दृष्ट्वा विकटं विक्रममाणश्चत्वार्यपि पदानि विक्षिपन्नत्रागतः।
सच राजा कुतेति न ज्ञायते !]
 
सुम- राज्ञा साधु बहुमतोऽसि ।
 
बिंदू-
अज्ज तुह दसणेण किमवरं जीविओम्हि । जिंदंति हि
मेहन्ताओं राजसेव। [अब तक दर्शन किम परे
जीवितोऽस्मि । निन्दन्ति हि महान्ती राज सेवाम् ]
 
सुम- सत्यमेव :
 
अतिप्रोतिरनर्थाय प्रीत्यभावे कुतः फलम्
तस्मान्मध्यनरी त्यैव सेव्यो राजा मनीषिभिः ॥ २॥
तदास्तामेतत् । माढव्य तवाहं किलाद्य जीवित प्रदाता ।
तत् त्वां पृच्छामि निश्चित रहस्यमपि तन्निवेदनीयम्
 
2. 2 पुत्तए
 
2. T८. गहिअ
 
3. M,TI'. In omic ह्वि
 
I
 
130
 
4.72 महंता
 
5. 72 - शओ