This page has not been fully proofread.

1
 
गतो वयस्यस्य मदनोन्माद: । एष व्यासङ्गान्तरेण
 
विस्मरणीय: ।
 
प्रथम:
 
(नेपथ्ये वैतालिकों)
हि
 
-
 
128
 
अघ
 
निस्तन्द्राः कवयन्ति काव्यरासिकाश्चेतः प्रसादोदयात्
 
कान्ताभिस्तरुणा विद्वत्य रजनीं निद्रालुमुघुञ्जते ।
शय्योत्थाममनुस्मरन्ति गिरिशं धन्धा भवान्या स
सङ्केतस्थल
निर्गतास्तत इतो निर्यान्ति जारालाः ॥ ५४॥
द्वितीयः- सायं सचदम्बुलोदरगता नीत्वा निशा केशवः
सम्प्रत्युत्मषितेषु लेषु सुखमुत्युत्य द्विरेफार्थकाः।
त्यक्त्वा पद्मवनं धिगित्युपगता नीलोत्पलानां वनं
बध्यन्ते पुनरत्र तन्मुकुलनैः कोऽयं विधेः प्रक्रमः५५०४
राजा- (आकर्ण्य) अधिद्वितमामैक प्रभाता रजनिः। तद्गच्छ
सन्ध्यामुपास्स्वा वयमपि साध्यामः।
(इति निष्क्रान्तौ ।)
 
॥ कुमुतोदर्शनं नाम प्रथमोऽङ्कः ॥
 
1. M, Ti, T.C. omit एष and have स व्यासङ्गान्तरेण
9. M - उद्युन्जये
 
1