This page has been fully proofread once and needs a second look.

भवेत् ।
 
1
 

विदू-- सोविं वि साअरिआणाअरिआपसादादो होज्जा !

[सोऽपि सागरिका नागरिकाप्रसादात् भविष्यति।]

 
राजा-- इदमगाधे मंदना[^2]तङ्कमहोदधौ मज्जतो मम

काश कुशावलम्बनम् (स्मृतिमभिनीय)
[^3]
कनत्ताटङ्काङ्कं कमलविमलं कान्तमतु
लं
स्मितज्योत्स्नालब्धारुणिमपर भागा धरदलम्ा
म्।
नवाम्भ: प्रक्रीडच्छ फर निभट्टग्विभ्रमशतं

कुनु इत्मुद्वया वक्त्रं कुत इव निरीक्षे पुनरहम् ॥५२॥
 

 
अपि
 
-
 
127
 
कु
-
क्व
णन्मञ्जीरालङ्कृतचरणसञ्चारचण्या
णया
तटिस्त्कोटिज्योतिर्जटिलनिटिलस्था भरणया।

कुमुद्वत्या मध्याकलितजनसन्देहपदया
बि

वि
ना र्तिव्ष्येऽहं कथमिव जगज्जीवकलया ॥५३॥

 
विदू-- आदि भूमिमिं गओ व अस्सस्स मअणुम्मादो सो
[^4]
वासं[^5]गन्तरेण विक्रसुमरणिज्जो। [अितिभूमि
 
नु.
मिं
 
[^1]
All mszs.sz read स्पष्टम् and omit chaāytā.
[^
22.1]M- मदनान्त
कं
[^
3.]M adds राजा
[^
4.]T.c. omit एसो
[^
5. ]T2- वासंभंतरेण
, T.C..- सव्वासँसंगांतरेण