This page has not been fully proofread.

भवेत् ।
 
1
 
विदू- सोविंसाअरिआणाअरिआपसादादो होज्जा !
[सोऽपि सागरिका नागरिकाप्रसादात भविष्यति।]
राजा- इदमगाधे मंदनातकमहोदधौ मज्जतो मम
काश कुशावलम्बनम् (स्मृतिमभिनीय)
कनत्ताढकाङ्क कमलविमलं कान्तमतुल
स्मितज्योत्स्नालब्धारुणिमपर भागा धरदलम्ा
नवाम्भव प्रक्रीडच्छ फर निभहग्विभ्रमशतं
कुनु इत्या वक्त्रं कुत इव निरीक्षे पुनरहम् ॥५२॥
 
अपिच
 
-
 
127
 
कुणन्मजीलतचरणसञ्चारचण्या
तटिस्कोटिज्योतिर्जटिलनिटिलस्था भरणया।
कुमुदत्या मध्याकलितजनसन्देहपदया
बिना रर्तिव्येऽहं कथमिव जगज्जीवकलया ॥५३॥
विदू- आदिभूमि गओ व अस्सस्स मअणुम्मादो ऐसो
वासंगन्तरेण विक्रमरणिज्जो। अितिभूमि
 
नु. Allmsz.szad स्पष्टम् and omit chayt. 22.1M-मदनान्तक
3.Madds राजा 4.T.c.omit एसो 5. T2-वासंभंतरेण
T... सव्वासँगांतरेण