This page has been fully proofread once and needs a second look.

1
 
राजा -- (विहस्य) सत्यमेनां निरन्तरं चिन्तयामि । बालिश

तल्ला भोपायमेव कमप्यलभमानो विषीदा
मि।
विदू-- दिण्णो दे [^1]देरेवेव्ण्व तत्तोवाओ। [दित्तस्ते दैवेनैव

तत्रोपाया
 
य:।]
 
राजा-- (सानन्दम्) क्रू इव ?
 
3
 

 
विदू-- सा खु कुमुज्जई साणुराओं तअं तुपंडि[^2]च्छन्दअं दिट्ठवई
[सा

[सा
लु कुमुद्वती सानुरागं तव प्रतिच्छन्दकं दृष्टवती
।]
 
राजा -- किमयमेवोपाय: ? मुग्धोऽसि किं मत्प्रतिच्छ
-
न्दकानुराग एवं मध्व मय्यनुरागः ?

 
विदू- किष्ण्णु तुमं मुद्धो विअ पण्डितो विअ विभामसे।
सार्

सा
किं आरक्षएअण विअ चित्त[^3]म्मि अणुरत्ता। न उण

तारिसरूवक्त्ते पुरिसन्निम्मि? [ किन्नु त्वं मुग्ध इव
पं

ण्डित इवापि भाषसे । सा किमचेतन एवं चित्रे
'

अनुरक्ता ! न पुनस्ताहादृशरूपवति पुरुषे ?]

 
राजा-- तथापि तत्साहरमदृश्यद्वारैव तस्था मम्या मय्यनुरागः
..

संपादितः। नं साक्षात्! अथवा साक्षादेव सा मध्य-
य्य-
नुक्तास्तु! तथापि कथं नोना[^4]कन्यकानयोंयो 8 संम्बन्धो
 
Lac
 

 
[^
1. ]M onmits दे
[^
201]T2- पडिशदअं
[^
3.]T.C चित्रे ते
[^
4. ]T105,T2,M.Em -
 
- नागकन्या
 
126.