This page has not been fully proofread.

1
 
राजा - (विहस्य) सत्यमेनां निरन्तर चिन्तयामि । बालिश
तल्ला भोपायमेव कमप्यलभमानो विषीदाम
विदू- दिण्णो दे देरेणव्व तत्तोवाओ । दित्तस्ते दैवेनैव
तत्रोपाया
 
राजा- (सानन्दम्) क्रू इव ?
 
3
 
विदू- सा खु कुमुज्जई साणुराओं तह पंडिच्छन्दअं दिइवई
[साखल कुमुदती सानुरागं तव प्रतिच्छन्दकं दृष्टवती॥
राजा - किमयमेवोपाय: ? मुग्धोऽसि किं मत्प्रतिच्छ
न्दकानुराग एवं मध्यनुरागः ?
विदू- किष्णु तु मुद्धो विअ पण्डितो विअ विभामसे।
सार्किं आरक्षण विअ चित्तम्मि अणुरता। न उण
तारिसरूवक्ते पुरिसन्नि? [ किन्नु त्वं मुग्ध इव
पंण्डित इवापि भाषसे । सा किमचेतन एवं चित्रे
'अनुरक्ता ! न पुनस्ताहारूपवति पुरुषे ?]
राजा-तथापि तत्साहरमद्वारैव तस्था मम्यनुरागः
..संपादितः। नं साक्षात्! अथवा साक्षादेव सा मध्य-
नुक्तास्तु! तथापि कथं नोगकन्यकानयों 8 संम्बन्धो
 
Lac
 
1. Monits दे 2012- पडिशदअं 3.T.C चित्रे 4. T105,MEm -
 
नागकन्या
 
126.