This page has been fully proofread once and needs a second look.

आये
 
C
 
विभावादिस्वाद्दूकृतनवरसास्वादचतुरा

यदि स्युः श्रोतारः सुकृतपरिपाकेन मिलिताः

तदा तेषामेव प्रकटय पुरस्तान्मम कृतिं

न चेदास्तां गूढा चिरमियमनिष्पन्नसहकडी दृशी॥७॥ इति

 
तदेषा परिषद्‌भिमता तस्य कवे: (पुन: परिष
दं
निर्वर्ण्य सानन्दम्) अथवा किमभिमतेति? सर्वस्या
पि
प्रार्थितदुर्लभैवैषा । यतः -
--
 
विद्वद्वाद विवादकाल युगपद्विष्फुफूर्त्यहं पूर्विका -
-
निर्यद्युक्तिसहस्रदर्शित निजाहीन्द्रावताराकृतिः।

कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यां-
यलं-
भूष्णु[^1]र्भाति सभासभाजितमतिः श्रीनीलकण्ठाध्वरी ॥७॥

(नेपथ्याभिमुखमवलोक्य)
 
1
 

 
आर्ये
इतस्तावत्
·
 
84
 

 
(प्रविश्य)
 

नटी - भाव णमो दे। किष्ण्णु खु क ऐण्डिहिं[^2] तुम्हाण एआरिस

को [^3]उहळकारणं। [भाव नमस्ते किन्नु खल्विदानों
 
नीं
 
[^
2. ]M.- विष्णुः
[^
2.]T.C. - दार्जि S.णिं
[^3]
T.C.- कोदूहळ