This page has not been fully proofread.

आये
 
C
 
विभावादिस्वाद्कृतनवरसास्वादचतुरा
यदि स्युः श्रोतारः सुकृतपरिपाकेन मिलिताः ।
तदा तेषामेव प्रकटय पुरस्तान्मम कृतिं
न चेदास्तां गूढा चिरमियमनिष्पन्नसहकडी ॥७॥ इति ।
तदेषा परिषद्‌भिमता तस्य कवे: (पुन: परिषद
निर्वर्ण्य सानन्दम्) अथवा किमभिमतेति? सर्वस्या
पि प्रार्थितदुर्लभैवैषा । यतः -
विद्वद्वाद विवादकाल युगपद्विष्फुर्त्यहं पूर्विका -
नियुक्तिसहस्रदर्शित निजाहीन्द्रावताराकृतिः।
कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यां-
भूष्णुर्भाति सभासभाजितमतिः श्रीनीलकण्ठाहवरी ॥७॥
(नेपथ्याभिमुखमवलोक्य)
 
1
 
इतस्तावत् ।
·
 
84
 
(प्रविश्य)
 
नटी - भाव णमो दे। किष्णु एक ऐण्डि तुम्हाण एआरिस
को उहळकारण। [भाव नमस्ते किन्नु खल्विदानों
 
2. M. विष्णुः 2.T.C. - दार्जि S.T.C. कोहळ