This page has been fully proofread once and needs a second look.

राजा-- किमनेन यथाप्रतीमसंबद्धप्रलापिना टुना

तदास्तमेतत् । युवयोः प्रसादेन दिव्यायदृशा द्रष्टव्यं

दृष्टमेव । एतावदितः कर्तव्यमवशिष्टम्
 

 
ततश्च
 
--
युष्मदिच्छानुरो धेन तामयोध्यापुरीमहम् !

नवीकृत्य प्रवेश्यामि द्रक्ष्यामि सरयूमपि ॥४९॥

सागू नां, नाग-- सिद्ध‌मायो: समीहितेन । इतः परमावाँ
वां
तवैवैष्ठंवेष्टं साधयिष्याव: । ततश्च कालेषु त्वया

स्मृते सत्यौ स्वयमस्मृते वा कार्यानुगुणं सन्नि[^1]धास.
स्यावः।
वत्स सुखमास्स्व । (इति गिरान्तर्हितोते।)

 
राजा-- (क्षणं विस्मयस्तिमितः स्थित्वा) माढव्य पदम पश्य-
पश्य-
दिव्यजनान्तर्धानादन्तर्हितमस्तु दिव्यचक्षुस्तत्

नैसर्गिकमपि नयन केनं क्व नु मम यातं कुमुइत्या द्वत्या॥५०॥

हा प्रिये कुत्र
गतासिं
 
सि।
 
विदू-- किं भवं उम्मलोत्तो विअ पळ[^2]वति। कुत्त दे ग अंसह
जं
वि गैहीरतपन त्तणम्[^3]। [किं भवान् उडमन्न्मत्त इव प्रलपति
 

 
[^
1. ]M- सन्धास्यावः
 

[^2]T2- पळवतु; M - पळवसि
[^
3. ]M - ग– गंहीरत्तण
 
3. तू पळवतु : M - पळवसि
 
-
 
124
 
न्