This page has not been fully proofread.

राजा किमनेन यथाप्रतीनमसंबद्धलापिना बटुना ।
तदास्तमेतत् । युवयोः प्रसादेन दिव्याशा द्रष्टव्यं
दृष्टमेव । एतावदितः कर्तव्यमवशिष्टम् ।
 
ततश्च
 
युष्मदिच्छाकरो धेन तामयोध्यापुरीमहम् !
नवीकृत्य प्रवेश्यामि द्रक्ष्यामि सरयूमपि ॥४९॥
सागू नांग- सिद्ध‌मानयो: समीहितेन । इतः परमावाँ
तवैवैष्ठं साधयिष्याव: । ततश्च कालेषु त्वया
स्मृते सत्यौ स्वयमस्मृते वा कार्यानुगुणं सन्निधास.
यावः। वत्स सुखमास्स्व । (इति गिरान्तहितो)
राजा (क्षण विस्मयस्तिमितः स्थित्वा) माढव्य पदम पश्य-
दिव्यजनान्तर्धानादन्तर्हितमस्तु दिव्यचक्षुस्तत् ।
नैसर्गिकमपि नयन के मम यातं कुमुइत्या ॥५०॥
हा प्रिये कुत्र
गतासिं
 
विदू- किं भवं उम्मलो विअ पळवति। कुत्त दे ग अंसहज
वि गैहीरतपन । [किं भवान् उडमन्त इव प्रलपति ।
 
1. M सन्धास्यावः
 
3. M - गहीरतणन
 
3. तू पळवतु : M - पळवसि
 
-
 
124