This page has not been fully proofread.

पश्य
 
(प्रकाशम्) नागरिक
प्राकारसौधपरिधाद्युपधातवेदः
पातालवासिजनदर्शन विस्मयश्चा
कालाद बहोस् तदनवे भणतश्च लज्जा
वदनवेक्षणतश्च
मच्चेतसः कति करोति विकार भेदान ॥४६॥
नाग- इयन्तमणि काल त्वदन्तिकमनागते आवामे व हि
आवाम्पेक्षितवत्यौ कस्तवास्मदनवेक्षणापराधः ।
साग-(अपवार्य) सखि पश्यसि तस्य स्वमान्मथविकार-
गोपनचातुरीम्
 
नाग-(अपवार्य) अघि गोपथिक मागत्य प्रकाशितमनेन ।
न ह्मकारणिकगोपनादन्यत् प्रकाशनमस्ति ।
सिद्ध नः समीहितम् । तदेनमितोऽपि मोहयिष्यामि
(प्रकाशम्) वत्स नागकान्ता: किं प्रासादादव-
रूढाः उन तत्रैव क्रीडन्ति।
 
1
 
/
 
राजा- इदानीं ताः प्रासादभित्तिषु पश्यन्त्यो
वाचयन्ति किमपि
 
0
 
नाम- प्रासादभित्तिषु हि भवदया इक्ष्वाकुप्रमुखा
 
1. Th omils किं
 
121