This page has been fully proofread once and needs a second look.

नाग-- (अपवार्य) सखि सागरि के पश्च पहच
य पश्य-
रोमाञ्चककतमञ्चुकितमड्‌ममुष्य संघ
सद्य:
स्वेदश्च कण्ठ[^1]मभितः स्तिमितः च दृष्टिः।
 

पश्यत्यसौ तदवशः फज़िणिराजराजकन्यां

पञ्चेषुजीवनकलामिति तर्कथायामिएपी
।।४५।।
 
साग- अनितरसाधारणरामणीयकनीराजिताया: कुमुं
 
प्रस्थापि नभवेद-
मुद्वत्या:
दर्शनेन
 
2
 
कस्य वा पशुप्रायस्यापि नभवेदनङ्ग विकार :
किं पुन: प्राज्ञस्य धू[^2] यूनोऽस्य राज-
कुमारस्था य।
तदस् द्वागुरालग्न एष
:।
 
नाग-- तथैव ममापि प्रतिभाति
 
-
 
नु त्व नाग-

 
विदू -- (अपवार्य) किं 5णु तुसं णाअकण्णआवागुरालग्गो-
ऽसि । त
तु
ह तह[^3] विआरा दौसाददीसंदि। [किं नु त्
वं नागकन्यकावागुरा
लग्नोऽसि तव तथा विकारा हड्‌दृश्यन्तै
।]
 
राजा ? -- (अपवार्य) बालिश नायमवसरः[^6] अस्मत्पुरः
 
8
 
[^7]
तदनुयोगस् क्षणं जोषमारस्वस्स्व। (धैर्येण विकारश्यतिःमन्यथयति।[^8])
2.

 
 
[^1]
Tisi1,T.c.- कर्ण
[^
2. 1]T2- प्राज्ञः
[^
3.ल-]M- तहवि: हातहाई
; T1, T.c.- तहहि
[^
4. ]M.- दीसत्ति ;
[^5]
Alil mszs. omit chsāya ā
[^
6]M.m.cEm.astdds अनुगोजस्थ
योगस्य
[^
7. in e]M omits from nhewre upiato आस्स्व
[^
8]T 1- अन्यथमायामि
 
120