This page has not been fully proofread.

याहशमासा प्रासादगतानाम्। तत्पारिशेष्यात नाग-
कान्ता एता: । किञ्च सरयूमारभ्य यावन्नवरत्नप्रासाद
पिपीलिकापड्क्लेिरिव स्त्रीपङ्क्तेि छेड्‌यते अधस्-
118
 
ताच्छ सरवाः ।
 
सूर्याचन्द्रमसौ विनैव सहजः को पिप्रकाशो महान
क्रीडत्सारसहंसिकाकार सिताः प्रत्यालगं दीर्घिकाः ।
किया त्याप्सरस: स्त्रियो नच जरामृत्यू स्थियाः संपदो
निक्षेपा इव जेधसः कतिपये लोका इमे सुन्दराः ४
तत्सरयूनार्गेण पातालान्निर्गता एता अन क्रीडन्ति ।
नाग- एवमेतत् ! सम्मगुत्प्रेक्षसे । कुमुद्धती नाम कुमुदस्य
नागधिनेक कन्यका / त्रैलोक्यजीवरत्नं स्वाद -
?
रूपवरार्थिनो कर्मभूमिरियमिति सरभूतीरमागत्य
गोरीमाराधयति । तत्प्रसङ्गेन च कदाचित
विविवर्ततथा प्रासादे क्रीडति
राजा प्रसादम हो निभृतं निर्वर्ण्य स्वगतम्)
तारास्विव चन्द्रकला चन्दनलतिकेत्र मलयवन्त्री ।
कान्तालु चासु मध्ये कान्त्यां कान्तातिलियते इति