This page has not been fully proofread.

तथैव सागरिकाथा अपि । कष्टमयोध्यायाश्च विशीर्ण
प्रायाया निर्वर्णनमपि ।
 
साग-(अपवार्य) नागरिक अलमन्यदन्यत् प्रदर्श। किं
 
1
 
T
 
7
 
कलावत्युक्तं विस्मृतवती भवती। तत्प्रकृतनिर्वृत्तये
ज्योत्स्नाविहारिकुमुद्धती मण्डित प्रासाद प्रदर्शय
नाग (अपवार्य) सखि सम्यगवबोधितास्मि (प्रकाशम्)
तिष्ठतु वत्स राजभवनादिकम् इक्ष्वाकुणा तव
कटस्थेन निर्मितं नवरत्नप्रसाद की पदय ।
राजा - (तमालोक्य तत्र चक्षु: प्रतिहतिमभिनीय) नागरिक
किमत्र मेथेन विनैव विद्युतः सञ्चार
लेन लोचने निर्मृज्य पुनर्निरीक्ष्यो सत्यमत्र
दिव्यक्तियों विहरन्ति । नागरिक मित्र सन्जि-
धानादागत्य क्रोडन्ति नोककान्ताः ।
नाग- नाककान्ता नागकान्ताश्च कदाचित ताः
का इति निर्णोयन्ताम् ।
 
पटा
 
राजा निर्णीतमेव । हरमन्ते खल प्रासादसन्निहिते
नन्दने देवकान्ताः । न तास्वेताहको सौन्दर्य मस्ति
 
2. 7or प्रदर्शय
 
के M नागकान्ता
 

 
117