This page has been fully proofread once and needs a second look.

साग, नाग-- अन्यूनप्रतिभोड ये
ऽयं वटु:। कथमन्यथास्य राज-
परिग्रहोंहो भवेत् '
 
बटुः । कथमन्यथास्य राज-

 
राजा-- युवयोरागमन प्रयोजनं तु ज्ञातव्यमवशिष्यते
 

 
नाग-- तज्ज्ञानं च ते सुकरमेव
 
1
 

 
राजा -- कथमि?
 

 
नाग-- आवयोः स्थावरं रूपं पश्म ।
 
य।
 
राजा
 
-- तत् कुत्र द्रष्टव्यम् ?
 

 
नाग -- नातिदूर एवं दक्षिणपूर्वस्यां दिशि
 

 
राजा ति-- (तत्र दृष्टिटिं व्यापारयन्) इह महारण्यमध्ये कापि

पूरी काचिन्नदी चदृश्यते

 
नाग- तय- तद्द्वयं[^1] सम्यगालोकम ।
म्।
 
राजा-- (पुनर्निरीक्ष्य)
 
2
 

निःस्वाहानम[^2]उक्तिदेवनंनेत्रे समाप्नेते यथा
 

रङ्ग स्थान मित्र प्रनृत्यरुचिरं पाने बहिर्निर्गते

वेटप्रियलुब्धकाश्रितमिव प्रथ्ध्वस्तसत्त्वं वनं

दृष्टं द्रष्ट्टं[^6]मनोऽनुतापजनकेकं रूपं तव स्थावरम् ॥३१॥
 
2. ms - जम्मोक्ति। नमउक्ति in The
 

 
[^
1. ]M. Ti1, T.c. - वयं
 
O
 
a

[^2]All mss – नममोक्ति। नमउक्ति is the e
mended nreadling.
[^
3. ]M, T1- दृष्ट
 
116