This page has not been fully proofread.

यतः
 
C
 
मन्दस्पन्दन चन्दनाचलमरुद्व्या धूतचूताङ्कुर-
च्छेदास्वादकषायकण्ठमधुरख्याहारिपुंस्को किलाः ।
उत्सर्पगुजदर्पदर्पकजगत्सम्मोहनेच्छामृत-
प्रादुर्भावितमोहनाकत्रकुसुमाकान्ता बनान्ता इमे ॥ ५४
(प्रविश्य)
 
-
 
पारिपार्श्विक:- अद्य श्रीहालास्यचैत्रोत्सवयात्राघामार्थ-
मिश्रा: समापतन्ति ।
 
सूत्र - किं समापतन्तीति ।
 
अन्योन्य प्रवितन्यमान विविधालापान्तरालापत्-
न्जानातंन्तकृतान्तरखण्डनसमाधानाभिधानोर्मिला)
विद्वद्भिर्निखद्य पद्यकृतिनिस्तन्दै: कवीन्द्रैर्वृता
लब्धेय परिषन्ममा कवयितुर्निस्सीम भाग्योदयात् ॥६॥
उक्तं हि मयि स्वकृतिमर्पयता पण्डितम्मन्यदुर्जन-
संवाद निर्विण्णेन कविकुलाग्रगण्येन ।
 
1. 72. मित्राः
 
2. 1₂ omits A
 
3. 72 प्रवितत्यमान
 
-
 
38