This page has been fully proofread once and needs a second look.

114
 
पश्यतु भवानिदानीं ज्ञानदृशा मत्प्रसादतः सर्वम्

अथवा दृग्वैशधंद्यं दिव्यं चक्षुर्मयाद्य ते दत्तम् ३५
।।
 
राजा--(साश्चर्यम् क्षणं ध्यात्वा परितो विलोक्य) दूरे हिवाइ--
वाङ्-
मनसयो र्दिव्यचक्षुर्माहात्म्यम् । तथाहि-
यन्

यन्[^1]
मेरोरधिगह्वरं यदवनी गर्भस्थितं यन्नभ-

स्यत्युच्चैर्दतीन्द्रियं यदपि वा गुप्त क्वचित्केनचित्
तं

तच्
चान्यच्च[^2]करोद रामलकवत् पश्माम्यहं चक्षुषा
 
3
 
ष।
मातस्त्वयमा क्रिद्दयया किमन्यदधुना सर्वज्ञ एवास्म्यहो ३६
।।
 
अस्माच्च चक्षुषो मानुषाणां चक्षुः काण [^3]प्रायं मन्ये । यतः-

स्वसन्निकृष्ट मुद्रतभूत[^4]रूपमभ्यर्णगामि मत ।
यत्।
महदालोकमध्यस्थं तदेवं वेत्त्यनावृतम् ३७॥

 
नाग-- सत्यमेतत् । किमिदानीमध्प्यावां न जानासि

राजा -- इदानीं युवयोर्विशेषणसाक्षात्कारात् भवत्यौ

जानामि विस्ममेयेन तु विस्मृतकरणीयोस्मि!
नत्

नन्
वस्मत्कुलराजधानी नागरिका त्वम् । इयं

सा सरयूः सागरिका । तधुवां युवयोः कुमारोऽभिवादयो
ये।
 
[^
1. ]M - घ- यन्मेघोर दिगार : - मगह्वरे; T.C.- यन्मेघोर दिगंब
रं
[^
2. ]M. म- यच्चान्यद्य
[^
3.]M- प्रियं
[^
4.7]T2-उद्धृत