This page has not been fully proofread.

114
 
पश्यतु भवानिदानीं ज्ञानशा मत्प्रसादतः सर्वम् ।
अथवा हग्वैशधं दिव्यं चक्षुर्मयाद्य ते दत्तम् ॥ ३५व
राजा-(साश्चर्यम क्षणं ध्यात्वा परितो विलोक्य) दूरे हिवाइ--
मनसयो दिव्यचक्षुर्माहात्म्यम् । तथाहि-
यन् मेरोरधिगहरं यदवनी गर्भस्थितं यन्नभ-
स्यत्युच्चैर्मदतीन्द्रियं यदपि वा गुप्त वचित्केनचित्
तंचान्यच करोद रामलकवत् पश्माम्यहं चक्षुषा
 
3
 
मातस्त्वयमा क्रिमन्यदधुना सर्वज्ञ एवास्म्यहो ॥ ३६१
अस्माच्च चक्षुषो मानुषाणां चक्षुः काण प्राय मन्ये । यतः-
स्वसन्निकृष्ट मुद्रतरूपमभ्यर्णगामि मत ।
महदालोकमध्यस्थं तदेवं वेमनावृतम् ॥ ३७॥
नाग- सत्यमेतत् । किमिदानीमध्यावां न जानासि
राजा - इदानीं युवयोर्विशेषणसाक्षात्कारात् भवत्यौ
जानामि विस्ममेन तु विस्मृतकरणीयो डस्मि!
नत्वस्मत्कुलराजधानी नागरिका त्वम् । इयंच
सासरयूः सागरिका । तधुवां युवयोः कुमारोऽभिवादयो
1. M - घन्मेघोर दिगार : - मन्मेघोर दिगंबर
2. M. मचान्यद्य 3.M- प्रियं 4.72-उद्धृत