This page has been fully proofread once and needs a second look.

विंदूं-विदू[^1]-- (स्वगतम्) अज्ज मण्णे अय्यस्स महत्तो दिव्व-

जणसंवादो होजो । ता झत्ति मंचस्स परसदेसँ
सं
गदुआ मोदअं निरक्सेसं खादऊण अअआअ[^2]च्छामि

[
अद्य मध्न्ये आर्यस्य महादिव्यजनसंवादो

भविष्यति । तत् झटिति मञ्चस्य पार्श्वदे
शं
गत्वा मोदकं निरवशेषं खादमियित्वा आगच्छामि
।]
(तथा[^3] करोति।)
 

 
राजा-- के युवां दिव्यवनिते किमर्थो वामिहागमः।

कभ्यतां[^4] लभ्यतो वृत्तं युक्तं यदि कृतं हि तत् ३५॥

 
नाग-- (अपवार्य) अपि श्रुतानि रामकुमारस्य गभीरा-
र्थानि
वचनाति नि?
 
113
 

 
साग-- आकारसदृशी बुद्धिरिति हि लक्षणविद आचक्षते

 
नाग-- (प्रकाशम्) आवां हि स्वयमेव स्वरूपनिवेदनाय

लज्जावहे।
 

 
राजा -- तत्कथं या ज्ञायताम् ?

नाग-- अयं तव ज्ञानोपाय:
 
I

 
[^1]
M adds स्व
 
8.

[^2]
T.C- आअच्छेछंहि
[^
3.] All mss,. add प्रकाशम्

[^
4. ]T2 omits from कथ्यतां to वचनानि
[^
5.7]T2- स्वरू
 
पं