This page has not been fully proofread.

विंदूं-(स्वगतम्) अज्जमण्णे अय्यस्स महत्तो दिव्व-
जणसंवादो होजो । ता झत्ति मंचस्स परसदेसँ
गदुआ मोदअं निरक्सेस खादऊण अअच्छामि
अद्य मध्ये आर्यस्य महादिव्यजनसंवादो
भविष्यति । तत् झटिति मञ्चस्य पार्श्वदेश
गत्वा मोदकं निरवशेष खादमित्वा आगच्छामि
(तथा करोति।)
 
राजा- के युवां दिव्यवनिते किमर्थो वामिहागमः।
कभ्यतां लभ्यतो वृत्तं युक्तं यदि कृतं हि तत् ॥ ३५॥
नाग-(अपवार्य) अपि श्रुतानि रामकुमारस्य गभीरा-
र्थानि वचनाति ?
 
113
 
साग- आकारसहशी बुद्धिरिति हि लक्षणविद आचक्षते ।
नाग- (प्रकाशम) आवां हि स्वयमेव स्वरूपनिवेदनाय
लज्जावहे।
 
राजा - तत्कथं गया ज्ञायताम् ?
नाग- अयं तव ज्ञानोपाय: ।
 
IM adds स्व
 
8. T.C- आअच्छेहि 3. All mss,add प्रकाशम्
4. T2 omits from कथ्यतां to वचनानि 5.72-स्वरूप