We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

दाशरथिं पड्‌यामि। आत्मा वै पुत्र इति हिश्रूयते। सत्यव
 
श्रुतिरेषाः पश्य पाठ्य
 
सा कालिदलितेन्द्रनील शकल प्रस्पर्धिनी सा स्थितिः
सिंहस्येव दुरासदा वपुषि तद्रूपं जगन्मङ्गलम् ।
तच्चास्य स्मितवीक्षणादिकमहो दोषैरुपाधिस्थितै-
र्यद्विम्बप्रतिबिम्बयोरपि महाद्वैषम्यमालक्ष्यते ॥३३॥
साग- (नासोपरि तर्जनीं निधाम) किन्नैष दाशरथी
रामः । अहो विधेर्निर्माणचातुरी ।
(उभे राजानमुपसृत्य)
 
-TIT
 
जय जय रामकुमार कुश कुशाग्रबुद्धे ।
राजा - (निर्वर्ण्य स्वगतम्) एते हि प्रोषित भर्तृके देव-
कुलपालिके । यतः
स्नानानुलेपरहिते व्यक्तविभ्रममण्डने ।
तथापि तेजसा स्वेन दीप्यमाने खमाश्रिते ॥ ३४॥
(प्रकाशम सप्रश्रयमञ्ञ्जलिं बध्वा तत्रभवतीभ्यां
"युवाभ्यामैश्वाकस्य कुशस्य प्रणामाः।
राजन दीर्घायुरभिमतेन युज्यस्को
 
नाग, साग
 
1. M, Tr- वैलक्ष्य
 
* 12. Kassitaki. I. 11. आत्मा के पुत्रनामासि ।
 
112