This page has not been fully proofread.

दाशरथिं पड्‌यामि। आत्मा वै पुत्र इति हिश्रूयते। सत्यव
 
श्रुतिरेषाः पश्य पाठ्य
 
सा कालिदलितेन्द्रनील शकल प्रस्पर्धिनी सा स्थितिः
सिंहस्येव दुरासदा वपुषि तद्रूपं जगन्मङ्गलम् ।
तच्चास्य स्मितवीक्षणादिकमहो दोषैरुपाधिस्थितै-
र्यद्विम्बप्रतिबिम्बयोरपि महाद्वैषम्यमालक्ष्यते ॥३३॥
साग- (नासोपरि तर्जनीं निधाम) किन्नैष दाशरथी
रामः । अहो विधेर्निर्माणचातुरी ।
(उभे राजानमुपसृत्य)
 
-TIT
 
जय जय रामकुमार कुश कुशाग्रबुद्धे ।
राजा - (निर्वर्ण्य स्वगतम्) एते हि प्रोषित भर्तृके देव-
कुलपालिके । यतः
स्नानानुलेपरहिते व्यक्तविभ्रममण्डने ।
तथापि तेजसा स्वेन दीप्यमाने खमाश्रिते ॥ ३४॥
(प्रकाशम सप्रश्रयमञ्ञ्जलिं बध्वा तत्रभवतीभ्यां
"युवाभ्यामैश्वाकस्य कुशस्य प्रणामाः।
राजन दीर्घायुरभिमतेन युज्यस्को
 
नाग, साग
 
1. M, Tr- वैलक्ष्य
 
* 12. Kassitaki. I. 11. आत्मा के पुत्रनामासि ।
 
112