This page has been fully proofread once and needs a second look.

ग्राहिणीमालोक्य) कुपितो माढव्यो। यथापुरमस्मै

मोका देया इति देव्यै मदाज्ञामभिज्ञापया
य।
(चामरग्राहिणी पराची हसति ।)
 
1
 

 
राजा -- माढव्य किमेतेनैव क्रोधेन महान्तमाक्रोशमकार्षीः।

विद्व- हि प- णहि णहि। अण्णं एण्व तत्त कारणं । [नहि
[^1]
नहि । अन्यदेव तंत्र कारणम् ]
 
।]
 
राजा -- किमि?
 
M
 

 
विद्र- अहँदू-- अहं खु मोदअं[^2] घेत्तूण[^3] तुह समीवमा अच्छन्तो

अई[^4]न्दिष्ण केण विभूदेण लांताडि[^5]ओम्हि तदो

सज्झसेण मए उन्घोसिअं। [अहं खल मोद
कं
गृहीत्वा तव समीपमागच्छन्नतीन्द्रियेण केनापि

भूतेन[^6] ताहिडितोऽस्मि । ततस्साध्वसेन मयोद्घोषितम्!]
।]
 
राजा-- (स्वगतम्) संवदतीव शार्ङ्गवोदितम् ! तन्मन्ये
"

दिव्यो जनः कश्चिदन्तर्हित: समेत्य मदवस
रं
प्रतीक्षते । माढण्यश्च मोदकलोभ सम्भो[^7]सम्भ्रमेणेस्ततः
 
8
 

 
[^
1.] All imss. reald स्पष्टम् and omit chaā
[^
2. ]T2- मोदभा
घे

[^3]M- घें
कुण : १,T.C.- गहिअ
[^
4
 
]M.
 
1
 
- अदीन्दिष्ण
 
ण्ण
[^
5. ]T2- ताँतांधिअति ओह्मि
[^
6.5-]T2- भूलो
 
तो
[^
7. M
 
-
 
-
 
775-लॉ
]T1,T2- ॰ला
 
110