This page has not been fully proofread.

ग्राहिणीमालोक्य) कुपितो माढव्यो। यथापुरमस्मै
मोढका देया इति देव्यै मदाज्ञामभिज्ञापया
(चामरग्राहिणी पराची हसति ।)
 
1
 
राजा - माढव्य किमेतेनैव क्रोधेन महान्तमाक्रोशमकार्षीः।
विद्व- हि पहि। अण्णं एण्व तत्त कारणं । [नहि
नहि । अन्यदेव तंत्र कारणम् ]
 
राजा - किमिन ?
 
M
 
विद्र- अहँ खु मोदअं घेत्तूण तह समीवमा अच्छन्तो
अईन्दिष्ण केण विभूदेण लांडिओम्हि तदो
सज्झसेण मए उन्घोसिअं। [अहं खल मोदक
गृहीत्वा तव समीपमागच्छन्नतीन्द्रियेण केनापि
भूतेन ताहितोऽस्मि । ततस्साध्वसेन मयोद्घोषितम्!]
राजा-(स्वगतम्) संवदतीव शार्ङ्गवोदितम् ! तन्मन्ये
"दिव्यो जनः कश्चिदन्तर्हित समेत्य मदवसर
प्रतीक्षते । माढण्यश्च मोदकलोभ सम्भोणेलस्ततः
 
8
 
1. All imss.real स्पष्टम् and omit chayā2. T2 मोदभा
घेकुण : १.७ गहिअ 4
 
M.
 
1
 
अदीन्दिष्ण
 
5. T2- ताँधिअति 6.5-भूलो
 
7. M
 
-
 
-
 
775-लॉभ
 
110