This page has not been fully proofread.

1
 
3
 
विदू- कहइस्स दाब । पुड़म कोएड देवीए दिण्णा
मोदआ बहुते पवेति । [कथमिष्यामि तावत् । प्रथमं
पश्यतु देव्या दत्ता: मोदका वर्तन्ते नवेति !]
( इत्युत्तरीय विस्तारयति ।)
 
राजा
 
- चपल बालिश, तव मोदकानां न कापि क्षतिरस्ति
भण निश्वाङ्गम् ।
विदू- अज्ज देवीए मज्झ कुज्जवामणसामाण्णेण
मोदआ दिण्णा । विसेसेण ण दिण्णा। यदि
देवीए बम्हणेसु वीसासो ! महाराअ पस्स मे
बम्हणत्तणम्। अज्जव्व दे वारंतरपरिाहो हो ।
[अथ देव्या मम कुब्जवामन सामान्येन मोदका
दत्ता: । विशेषेण न दत्ता:! नास्ति देण्या
ब्राह्मणेषु विश्वासः । महाराज पश्य मे ब्राह्मणत्वम्।
 
अधैव ते दारान्तरपरिग्रहो भवतु।]
 
राजा - दक्षिणाक्षिस्यन्दमभिलक्ष्म स्वगतम्) फलिष्यति
 
ब्राह्मणस्य वचनम्। (प्रकाशम् चामर
 
2. T2 - मोदमुवद्विते
4.M, TI, T2 omit विसेसेण
ण दिण्णा
 
1
 
प्रायेण
 
4. To T2, Tic- पुळेएक
 
3. All mss. have स्पष्टम्
and ornit chāyā.
 
109