This page has been fully proofread once and needs a second look.

राजा - धन्योऽस्मि । तदवहितो निद्राविहीनश्च वर्त इति

विज्ञापनीयास्ते
 

(इति शाईच्र्ङ्गरवं विसृज्य पुनर्मञ्च उपविशति ।)

(नेपथ्ये)
 

 
अब्बम्हण्णं अब्बम्हण्णं । (अब्रह्मण्यम् अब्रह्मण्यम्!]

राजा-- (कर्णं दत्वा) प्रायेण देव्याः कान्तिमत्याश्चन्द्र-

पूजावसाने लब्धमोदको निवर्तमानो माढव्यवदुटु:

कौतुकास्तमितलोकतन्त्रः सन् प्रस्थत्रस्यति पथि में
कश्
यं
कञ्
चिदपि तमसि स्पृष्ठैकोट्वैव। तस्यायमार्तश्ाश्शब्दः

भो भो कञ्चुकिन् भीतो माढव्य : त्वरितं हस्ते

गृहीत्वा तमानय !

कञ्
चुकी-- यदाज्ञापयति देव:(इति निष्क्रान्तः ।)
जि

[त
तः प्रविशति भयकम्पितावयवः कञ्चुकि-

गृहीतहस्तो विदूषकः । कञ्चुकी राजसमीपे

तं विसृज्य गतः।)
 

 
विदूषकः - परित्ता [^2]अदु महाराओ । [परित्रायतीतां महाराज:I]

 
राजा -- बालिश किमकाण्डे तवैतादृशं भयस्थानम्
 

 
[^
107]T2- स्पृथ्व
 
ष्ट्वेव
[^
2. ]M., T1, 7T2 - परित्ता
 
og jeg
 
-
 
108
 
दु