This page has not been fully proofread.

राजा - धन्योऽस्मि । तदवहितो निद्राविहीनश्च वर्त इति
विज्ञापनीयास्ते ।
 
(इति शाईच्वं विसृज्य पुनर्मञ्च उपविशति ।)
(नेपथ्ये)
 
अब्बम्हण्णं अब्बम्हण्णं । (अब्रह्मण्यम अब्रह्मण्यम्!]
राजा-(कर्णं दत्वा) प्रायेण देव्याः कान्तिमत्याश्चन्द्र-
पूजावसाने लब्धमोदको निवर्तमानो माढव्यवदु:
कौतुकास्तमितलोकतन्त्रः सन् प्रस्थति पथि में
कश्चिदपि तमसि स्पृष्ठैको तस्यायमार्तश्ाब्दः ।
भो भो कञ्चुकिन भीतो माढव्य : त्वरितं हस्ते
गृहीत्वा तमानय !
कचुकी- यदाज्ञापयति देव: । (इति निष्क्रान्तः ।)
जितः प्रविशति भयकम्पितावयवः कञ्चुकि-
गृहीतहस्तो विदूषकः । कञ्चुकी राजसमीपे
तं विसृज्य गतः।)
 
विदूषकः - परित्ता अदु महाराओ । [परित्रायती महाराजI]
राजा - बालिश किमकाण्डे तवैताह भयस्थानम्
 
1072-स्पृथ्व
 
2. M. T1, 72 - परित्ताद
 
og jeg
 
-
 
108