This page has not been fully proofread.

1
 
केवलं निद्राविधातः संवृत्त : अनतिलध्यानि हि
गुरुवचनानि । (प्रकाशम्) क्षेत्र महाराजः।
 
(राजा शाईवं निरीक्ष्य मच्चादवतीर्य तिष्ठति ।)
शरवः (त्वरितमुपसृत्य) जयत्वैवाकः ।
राजा - नमांसि शावाम / कश्चित भगवत्पादानां
सायन्तनः समाधिर्निवृत्तः
शार्ङ्गख:- त्वगुणाकृष्टचित्तस्य वशिष्ठस्य महात्मनः ।
समाधिरिति कोड न्योऽस्ति शुभानुमानतस्तव ॥३२॥
चामरग्राहिणी- को अपणो अभ्यस्स गुरुचरणादो मादा-
पिअरो भादा मित्तं पर देव अ) [कोडव्य आर्यस्य
गुरुचरणान्माता पिता भ्राता मित्र पर दैवं चा]
राजा - मुग्धे तन् कस्मै कथनीयम्। निरुपाधिकरुणा-
शालिनो हि मयि गुरुचरणा शाख किं
काचिवस्ति गुरुणामान ति: अनुगृह्णीव माम् ।
?
शार्ङ्गरन: अब तक दिव्यजनदर्शन सम्भाषणादि
 
भावेष्यति
 
शुभोदकं भविष्यतीत्येतावती
 

 
गुरुणामाज्ञनिः ।
 
2. इन भाषा
 
3. T.0- देव अं
 
107
 
3. TC - दैवत