This page has not been fully proofread.

(प्रविश्य)
 
2
 
3
 
प्रतीहारी- जेदु महाराओं । तत्तभवतस्स वसिद्स्स मीसो
संगरवो संज्जा घरट्ठिओ राआ कंह विअ उवट्ठेओ
त्ति संदिहाणो दोरंभि बहुई [जयल महाराजः
तत्रभवतो वसिष्ठस्य शिष्मः शार्ङ्गवः शय्या-
गृहस्थितो राजा कंथमिवोपस्थेय इति सन्दिहानो
द्वारे वर्तते।]
 
राजा - अनुचितमेतत् । कथं वसिष्ठशिव्यस्थापि प्रवेशो
देशकालापेक्षा ? त्वरित प्रवेश्यताम् ।
 
6
 
प्रतीहारी- तह । [लिथा] (इति निष्क्रम्य शार्ङ्गखेण सह
प्रविषय) इदो हदो भव । [इत इतो भवान् ! ]
शार्ङ्गखः (स्वगतम्) अहो रामकुमारस्य कुशस्य गुरु-
जनानुवर्तनमाहात्म्यं यदेवमत्र भवान् प्रत्यक्षी-
कृतपरमार्थोड प्यरुन्धती जानिरस्मै श्रेम:-
काम प्रतिसन्ध्यमपि समाधिमास्थाय प्रभा-
शुभनिमित्तानि पर्यालोचंयति! ममतु राजो
पंजीविब्रह्मबन्धोरिख मन्त्रपाठमंपि विहत्य
7.M. भवतस्य 2.72 गज्जा 3. M-वर° 4 Tromits उव
ङ. All mss lead तहति 6. All mss. have स्पष्टम् andom.chaya.
 
Webs
 
A
 
106