This page has been fully proofread once and needs a second look.

राजा-- (कराभ्यां कर्णोणौ पिधा) प्रकृत्यैव मुग्धा निरङ्कका
कुश-
वचना च स्त्रीजातिः । मुग्धे मा मैवम्

 
निष्पत्राकृतसालसप्रकगिरिमारन्ध्रवातायन-

प्रेमाविष्कृत वक्त्रवी रकमलासन्दृष्टदोर्विक्रमः

उन्मज्जन्मुखषण्डखण्डनहृताहङ्कारलङ्काधिपः
कस्निन

कस्मिन्
विस्मयतामसौ[^1] हरधनुर्वेण्डकण्डीरनः ठीरव: ३०
नम

नह्य
स्मादृशाः प्राकृत मनुष्यास्ते। किन्तु लोक-

रक्षामै स्वयम्यै स्वयमवतीर्णः सकलभुवनाध्यक्षः

साक्षादेव पुण्डरीकाक्षः। सीतापि मम माता

लक्ष्मीदेव रेव। परन्त्वस्माभिरभाग्येन पितरौ

कदापि भुयुगपदनुभुतौ
 

 
प्रथमा- अं—अज्ज लं तुंहाग रज्जपरिवाळनको सर्वं पिअरा
 

ण पुळोअंते
। [अ] भुद्य युष्माकं राज्यपरिपालन
 
}
 
कौशलं पितरौ न पत्रमश्यतः
 
-
 

 
।]
 
राजा-- वर्तितुं पितुराज्ञायां मातुश्च स्थातुमन्तिके

यौवराज्यमनुप्राप्तुं नास्माभिश्रित तपतं तप:॥३
 
2.

 
[^1]
M, Toth,T2-र्थ
 
यं
[^
2. ]T. 1- वेदण्ड
 
405