This page has not been fully proofread.

राजा- (कराभ्यां कर्णो पिधाम) प्रकृत्यैव मुग्धा निरङ्कका
वचना च स्त्रीजातिः । मुग्धे मा मैवम् ।
निष्पत्राकृतसालसप्रकगिरिमारन्ध्रवातायन-
प्रेमाविष्कृत वक्त्रवी रकमलासन्हष्टदोर्विक्रमः ।
उन्मज्जन्मुखषण्डखण्डनहृताहङ्कारलङ्काधिपः
कस्निन विस्मयतामसौ हरधनुर्वेलण्डकण्डीरनः ॥ ३०
नमस्मादृशाः प्राकृत मनुष्यास्ते। किन्तु लोक-
रक्षामै स्वयम्वतीर्णः सकलभुवनाध्यक्षःस
साक्षादेव पुण्डरीकाक्षः। सीतापि मम माता
लक्ष्मीदेव । परन्त्वस्माभिरभाग्येन पितरौन
कदापि भुगपदनुभुतौ ।
 
प्रथमा- अंजज लंहाग रज्जपरिवाळनको सर्वं पिअरा
 
। [अ] भुष्माकं राज्यपरिपालन
 
}
 
कौशलं पितरौ न पत्रमतः ।
 
-
 

 
राजा वर्तितुं पितुराज्ञायां मातुश्च स्थालमन्तिके ।
यौवराज्यमनुप्राप्त नास्माभिश्वरित तप॥३॥
 
2.M, Toth अर्थ
 
2. T. - वेदण्ड
 
405