This page has not been fully proofread.

अपिच
 
स्निग्ध श्यामलवामभागकबरी भारप्रभानी लिम-
व्याप्ति प्राप्तकलिन्द, पदशिरोमन्दाकिनीसुन्दरः ।
फाला भिज्वलनोष्मलब्धतपनी भावेन्द्रचूडामणि-
गौरी विभमलिएचन्दनसितग्रीवः शिवः पातु वः ॥३॥
(नान्यन्ते)
 
सूत्रधाइ
 
स्वज्योतिर्मण्डलान्त घृता लिए जमकठिनं मूर्तिमद् ब्रह्म मस्मिन्
नीलग्रीवं त्रिनेत्रं निवसति सक्लैश्चक्षुषा गृह्यमाणम् ।
सोऽयं ध्येयस्त्रिसन्ध्यं त्रिभिरपि विधिवद् वर्णभेदेन वर्णे-
रज्ञानध्वान्तमन्तःकरणगतनसों खण्डमेण्डभानुः ॥४॥
(इति पुष्पाञ्जलिं विकीर्य पञ्चपदानि गत्वा समन्नादवलोक्य)
हन्त जगदानन्दकेन कन्दलित वसन्तेन ।
 
1772 घृत
 
2. MEm.- परिणमत् कब परिणत
 
Ti had a variant प्रमाणस्व
Te- परिणतं
 
87
 
0%