This page has been fully proofread once and needs a second look.

ततश्च कुमुद्वतीदर्शनं कुशावती स्थितस्य कुशस्य

दिव्यचक्षु: प्रदानेन साधनीयम्! अन्यच्च फणा-

वत्युत्प्रेक्षितप्रकारेण हारस्त्वया यदि लब्धस्तदा

सर्वं सुघटितम्
 

 
साग -- सोऽपि दैवान्म्‌या लब्धः
 

 
नाग-- नोद्घाटनीयं कुत्रापि तिष्ठतु त्वय्येव । समय

। समय[^1]
उपयोध् मक्ष्यते । तदावां कुशावतीमेव मायास्याव:

(इति निष्क्रान्ते ।)
 

 
मिश्रविष्कम्भः॥
 

 
(ततः प्रविशति शय्यागृहे मञ्चोपविष्टो

राजा विभवतश् परिवार : 1)
 
103
 

 
राजा - कर्तव्यं कृतमेव यत् क्षितिभृतामाधैर्मुनीन्द्रैः स्मृतं

भ्रातॄणां सुहृदां प्रवृत्तिरमला दैनन्दिनी श्रूयते
मो

पौ
रा जानपदा जना नियमिता धर्मेषु किं मे प
रं
कण्ड्डूया भुजयोर्न शाम्यति रिपोः कस्याप्यनुन्मेषतः ॥२८
 
20
 

 
प्रथमा चामरग्राहिणी - (सपरिहासम्) णं अम्य्येण सैसवं

 
[^
1. ]T2-समयमुपेक्ष्य
 
तं
[^
2. ]T.C. - अनुन्मेष्यतः ; M- अनुत्मेषतम्