This page has not been fully proofread.

ततश्च कुमुद्वतीदर्शनं कुशावती स्थितस्य कुशस्य
दिव्यचक: प्रदानेन साधनीयम्! अन्यच्च फणा-
वत्युत्प्रेक्षितप्रकारेण हारस्त्वया यदि लब्धस्तदा
सर्वं सुघटितम् ।
 
साग - सोऽपि दैवान्म्‌या लब्धः ।
 
नाग- नोद्घाटनीय कुत्रापि तिष्ठतु त्वय्येव । समय

उपयोध् मते । तदावां कुशावतीमेव मास्याव: ।
(इति निष्क्रान्ते ।)
 
॥ मिश्रविष्कम्भः॥
 
(ततः प्रविशति शय्यागृहे चोपविष्टो
राजा विभवतश्य परिवार : 1)
 
103
 
राजा - कर्तव्य कृतमेव यत क्षितिभृतामाधैर्मुनीन्द्रैः स्मृतं
भ्रातॄणां सुहृदां प्रवृत्तिरमला दैनन्दिनी श्रूयते ।
मोरा जानपदा जना नियमिता धर्मेषु किं मे पर
कण्ड्या भुजयोर्न शाम्यति रिपोः कस्याप्यनुहमेषतः ॥२८
 
20
 
प्रथमा चामरग्राहिणी - (सपरिहासम्) णं अम्येण सैसवं
1. समयमुपेक्ष्य
 
2. T.C. - अनुहमेष्यतः ; M- अनुत्मेषतम्