This page has not been fully proofread.

इति श्रीमुदरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैत -
विद्याचार्य श्रीकण्ठमतनिर्वाह धूर्वहचतुरधिकशत
प्रबन्ध-
निर्मित्यलङ्कमणश्रीमदप्पय्यदीक्षितसोदर्य श्रीमदा-
चादीक्षितपौत्रस्य श्रीनारायणदीक्षितेन्द्रवरसुनो-
रतिराजयाजिनः कृतिषु कुशकुमुदतीय नाम नाटक
 
1
 
समाप्तम्-
2
 

 
1
 
263
 
1. Momits नाम,
 

 
2. Ti, Tradd - ओंकार याथाब्दश्च द्वावेतौ ब्रह्मणः पुरा
कण्ठं भिवा विनिर्मातौ तस्मान्माङ्गलिकावुभौ ॥ औं।
 
Tzadods - इदं कुशकुमुद्द्वतीय नाम नाटकं रामाभट्टेन लिखितम्
 
obviously this is the name of the scribe.
 
M - इत्यं श्रीमत्तञ्जनगरविराजमान श्रीमद्राजकीयं श्रीसरस्वती
महाल ताळपुत्र ग्रन्थानुसारेण लिखितं समवलोकित
च सद्विजयतेतराम ।
 
याही पुस्तकं दृष्ट तादृशं लिखितं म्या!
अबद्ध वा सुबद्ध वा मम दोषो न विद्यते ॥
इत्वं कीरनूर बालसुब्रह्मण्यशास्त्रिणः । 24-11-1923.
T.C.- सत शके १८४९ प्रभव वत्सर मीनमासे एकोनत्रिंश-
दिवसे विशाश्वमुक्तकृष्ण षष्ठ्य इन्दुवासरे समाप्ति-
मगातू । 12-3-192x
 
इत्थं मातृकवल्लेखकः बालसुब्रह्मण्य शास्त्री