This page has not been fully proofread.

( भरतवाक्यम्)
 
वन्ध्या भवन्तु वनिता : कुकविप्रसूतौ
व्युत्पित्सवोऽपि हि कृती: सरसा: पठन्तु ।
विज्ञाध्य तंत्र रसमेल विवेचयन्तु
सामाजिका अपि भवन्तु रसैकनिष्ठः ॥३७॥
 
262
 
:3 3
 
-
 
किं चेयं शुकुमारमञ्जुलपदन्यासा समासादित.
प्रौढालङ्कतिरकुरन्मनतिजा शृङ्गारचारुः कृतिः ।
आवर्ज्य स्वयमेव वाक्यरचनैरानल्द निष्यन्दिभि-
श्रुम्वन्ती बदनाम्बुजे हदि समारूढा नृणां क्रीडा ॥३९ ॥
नूर्वेण शुष्ककलहः कविखेद हेतु -
भवन विज्ञकलहः कृतिशोध हेतुः ।
मूढस्त्रिया विहरतोऽप्यनिश) किमस्ति
प्रौढस्त्रिया विहरतस्तु सुखाप्तिरस्ति ॥४०॥
( इति निष्क्रान्ता: सर्वे:)
पञ्चमोऽङ्कः
 
1. M -भूषि ; T1. To have भुवि at a variant
2. This is the en.heading. All mst have विहरतो पि विज्ञान
3. Pail. maa. adhiजातक का मनीपा {
 
·