This page has not been fully proofread.

साग- (शङ्खपालकुमुदाभ्यां सह कमलिनीं पुरस्कृत्य
लवसमीपं प्राप्य ) युवराज कमलिनीपाणि गृहाण ।
लव:- (स्वगतम् कमलिनीमालोक्य) एषा ममान्दुरू
पैन । तथापि आर्यानुमत एवं पाणि गृह्णामि ।
(प्रकाशम्) नहि नम पाणिग्रहणाम प्रवर्तितोऽयं
यत्न : । आर्यस्य पाणिः प्रवर्यताम् ।
नागरिक किं विलम्बसे?
साग- सत्यमार्थहिताचरणामैन प्रवृत्तोऽसि तेनैव
सुकृतेन च देवप्रसादलब्धस्ते कमलिनीपाणिग्रह ।
राजा - अचिन्तितोपनम्र यद् विधिदत्तं हि तद् विदु: ।
 
}
 
धर्म्य एष विवाहस्ते परिहर्तं न साम्प्रतम् ॥३२॥
(लवः कनलिनी सौन्दर्याकृष्यमाणहृदयोऽप्यार्मशासन-
बलादिव सपुलकन पाणिना कमलिनीपाणि गृहीत्वा
सागरिकानागरिक स्वमार्यमपि प्रणमति स्मा)
(राजा लवनाशी
भिरभिवर्धयन्नेव विशिष्य भूषाम्ब
रादिभिरलङ्कत्य महोत्सव इति पृथक् सिंहासने
कमलिनों युवराजमपि स्थापयति!)
1.M, T. omit देव
 
2. T2 डिजः
 
257