This page has been fully proofread once and needs a second look.

माढव्येन सस्मितं. झटिति प्रसारिते करे निधाय)

प्रजासम्पत्तये[^1] तुभ्यं कुमुद्वत्यर्थिता प्रप्तये
 

मम कन्यां प्रदास्यामि नाम्ना पद्मावतीमिमाम् २०

(इति तथा वाँया वाचयत: [^2])
 

 
विदूषक: -- (अर्धोच्चारित एवं मन्त्रे पद्मावतीकरं गृहीत्वा

झटिव्त्युत्थाय राज्ञः समीपं गत्वा) जेहु महा-
दु महाराओ। तुह पसादेण
सिद्धमणोरहोम्हि महंतो
महाणंदो। [जयतु महाराजः । तव । तव
प्रसादेन सिद्ध
मनोरथोऽस्मि! महान। महान् ममानन्द 31]
 
:।]
 
राजा
 
-- तवानन्द एवं ममानन्दः!
 

 
विदू -- (सहासम्) सच्चं एव्व एवं कंदं। तुह वि पाणिग्गहा-
णंद एव्व
सण्णिहिदो । [सत्यमेवैतत् । तवापि
पाणिग्रहणानन्द एवं सन्निहितः।]

(कुमुद्वती मुखं नमयति ।)

 
राजा - विप्रप्रसादात् किं न लभ्यते
 
2.

 
[^1]
M., TI - 1- ॰संपूर्तये
, T2- संवृत्तये
 
3.

[^2]
M - वाचः यत 4
 
एर बा
यत, T2- वाचयन्तः
 
256
 
badge