This page has not been fully proofread.

माढव्येन सस्मितं. झटिति प्रसारित करे निधाय)
प्रजासम्पत्तये तुभ्यं कुमुदत्यर्थिता प्रये ।
 
मम कन्यां प्रदास्यामि नाम्ना पद्मावतीमिमाम् ॥ ३२०१
(इति तथा वाँचयत: )
 
विदूषक: - (अर्धोच्चारित एवं मन्त्रे पद्मावतीकर गृहीत्वा
झटिव्युत्थाय राज्ञः समीप गत्वा) जेहु महा-
राओ। तह पसादेण सिद्धमणोरहोम्हि महंतो
महाणंदो। [जयतु महाराजः । तव प्रसादेन सिद्ध
मनोरथोऽस्मि! महान ममानन्द 31]
 
राजा
 
तवानन्द एवं ममानन्दः!
 
विदू - (सहासम्) सच्चं एव्व एवं कंह वि पाणिग्गहा-
णंद एव्व सण्णिहिदो । [सत्यमेवैतत् । तवापि
पाणिग्रहणानन्द एवं सन्निहितः।]
(कुमुदती मुखं नमयति ।)
राजा - विप्रप्रसादात किं न लभ्यते ।
 
2. M. TI - संपूर्तये
2- संवृत्तये
 
3. M - वाचः यत 4
 
एर बाचयन्तः
 
256
 
badge