This page has been fully proofread once and needs a second look.

(कुमुद: अयमेव समय इति कुमुद्वतीं प्रदातुं करे गृह्णाति
।)
 
राजा-- (स्वयं त्वरमाणोऽपि धैर्यमवलम्ब्य) सर्पराज मा

त्वरस्व । प्रथमं विप्राय माढव्याय पद्मावती देया!

ततो युवराजाय कमलिनी। ततः कुमुद्तीति क्रमो

मह्यं रोचते।
 

 
कुमुदः-- (स्वगतम्) अध्य्यउत्तस्य धीरत्तणं मह मन्दभाणी
कर

करग्
गहणंतराओं होदि। [आर्यपुत्रस्य धीरत्वं मम
मन्दभाग्यायाः
करग्रहणान्तरायो भवति।]

( इति सवेखेदलज्वंजं तिष्ठति ।)
 
कुमुद्रः महतो

 
कुमुदः-- महतां
मानसमुचितमेव गोचरपति ।
यति।
राजा -- भगवत्यौ सागरिकानागरिके अर्थयं वामवसरश्चिर

काङ्क्षितःषतिः संप्राप्त:। उत्थाय पाणिग्रहमहोत्सव -
मनुभवतम्!
एतत्पाणिग्रहणत्रमप्सम्बन्धी कङ्कण
बन्धश्च प्रागेव युवाभ्यां
युवयो:योः करे बद: द्धः। इतः
पाणिग्रहणमात्रमंवशिष्यते
तदारभ्यतां तावत्
सां

 
सा
ग, नाग-- ससंभ्रममुत्थाय कुमुदकुमुद्रकुमुदतीभ्यामनुगते

सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा
I.
[^1]
 
[^1]
M, TV,1 Ti.c. - गृहीत्वा
 
255