This page has been fully proofread once and needs a second look.

(सागरिकानागरिके तिरस्करिणणीं तिरस्कुरुतः।)
साग- श्रुतं श्रोतव्यम्। कुश[^1]वशीकरणे चायमेवोपाय:।
नाग- क इव।
साग- स्त्रीरत्नं कुमुद्वती नागलोकान्निर्गत्य सरयूपरिसरे
सञ्चरतीति तस्मै वक्तव्यं द्रुतमयोध्यामभ्येहीति ।
नाग- (समुखभङ्गम्) नायमुपाय:।
गभीरस्य निसर्गेण विशेषाद् रामनन्दनः।
कथं[^2] स्त्रीशब्दमात्रेण: वश्यो अस्माकं भविष्यति॥२५॥
साग- तर्ह्यावां किमेवमेव स्थास्याव:।
नाम- (क्षणं विचार्य) अयमुपाय:।
साग-(सानन्दम्) आप्यायय कर्णपुटीम्।
नाग- प्रथमतः कुमुद्वती कुशाय प्रदर्शनीया। त्रैलोक्येअपि
तस्या रूपं न दृष्टचरं हि। लोकरीतिश्चेयमीदृशी-
अनुरूपाङ्गनारूपसकृदालोकनादपि।
हृदयं विद्रवेत् पुंसां नवनीतमिवानलात्॥२६॥
 
तथाहि -
 
निस्ष्काम: सोऽपि कामारिकतारुत्तमाङ्गीं तिलोत्तमाम् ।
प्रधान सत्यकोदृष्टकाम: पुराकल्पे पञ्चायच वक्त्रोतोऽजनि स्वयम्।।२७
 
ge
 
75
 
--
 
।।
 
[^
10%
 
] T omits कुश
[^2]M- कथं