This page has been fully proofread once and needs a second look.

(कुमुद: अयमेव समय इति कुमुद्तीं प्रदातुं करे गृह्णाति)

 
राजा -- (स्वयं त्वरमाणोपि धैर्यमवलम्ब्य) सर्पराज मा

त्वरस्व ! प्रथमं विप्राय माढव्याय पद्मावती देया।

ततो
युवराजाय कमलिनी। ततः कुमुद्तीति क्रमो

मह्यं रोचते।
 
ततो
 

 
कुमुदः-- (स्वगतम्) अभ्य य्यउत्तस्य धीरत्तणं मह मन्दभाइणी
कर

करग्
गहणंतराओं होदि। [आर्यपुत्रस्य धीरत्वं मम
मन्दभाग्यायाः
करग्रहणान्तरायो भवति।]

(इति सखेदलज्जं तिष्ठति!)
 

 
कुमुदः-- महतां मानसमुचितमेव गोचरपति ।
यति।
राजा -- भगवत्यौ सागरिकानागरिके अयं वामवसरश्चिर

काङ्क्षतिः संप्राप्त:। उत्था पाणिग्रहमहोत्सव-
मनुभवतम्
एतत्यापाणिग्रहणत्रसम्बन्धी कङ्कण
बन्धश्च प्रागेव युवाभ्यां
युवयोः करे बद्धः । इतः
पाणिग्रहणमात्रमवशिष्यते
तदारभ्यतां तावत्
सां

 
सा
ग, नाग-- ससंभ्रममुत्थाय कुमुदकुमुद्कुमुवतीभ्यामनुगते

सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा
 
[^1.]
 
[^1]
M, Ti1 Ti.c. -
 
- गृहीत्वा
 
-
 
1255