This page has not been fully proofread.

(कुमुद: अयमेव समय इति कुमुद्रतीं प्रदातुं करे गृह्णाति)
राजा - (स्वयं त्वरमाणोड़ पि धैर्यमवलम्ब्य) सर्पराज मा
त्वरस्व ! प्रथमं विप्राय माढव्याय पद्मावती देया।
युवराजाय कमलिनी। ततः कुमुद्धतीति क्रमो
मह्यं रोचते।
 
ततो
 
कुमुदः (स्वगतम्) अभ्य उत्तस्य धीरतणं मह मन्दभाइणीय
करगहणंतराओं होदि। [आर्यपुत्रस्य धीरत्वं मम
मन्दभाग्यायाः करग्रहणान्तरायो भवति।]
(इति सखेदलज्जं तिष्ठति!)
 
कुमुदः महतां मानसमुचितमेव गोचरपति ।
राजा - भगवत्यौ सागरिकानागरिके अयं वामवसरश्चिर
कातिः संप्राप्तड । उत्थाम पाणिग्रहमहोत्सव-
मनुभवतम् एतत्याणिग्रहणत्रमसम्बन्धी कङ्कण
बन्धश्च प्रागेव युवाभ्यां युवयोः करे बद्धः । इतः
पाणिग्रहणमात्रमवशिष्यते । तदारभ्यतां तावत् ।
सांग, नाग- ससंभ्रममुत्थाय कुमुद्कुमुवतीभ्यामनुगते
सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा
 
1.M, Ti Tic. -
 
गृहीत्वा
 
-
 
1255