This page has been fully proofread once and needs a second look.

ति(ततश्च-
-
सुप्प्रोतोत्थिता इव निजां मृतिमस्मरन्तो

नष्टाः कुतोऽपि मिलिता मिषतां जनानाम् !

ते बन्धुभिः प्रमुदितैरतिविस्मयन
येन
प्रेम्णा चिरा परिषस्वजिरे फणीन्द्राः)॥२९॥
 

 
कुमुद:-- (तदद्भुतमवेक्ष्य महान्तमानन्दमनुभवन्
विस्नमेन मयेन
सगद्दमिद्‌मवादीत 1त्।)

 
दातारो धन[^1]मर्पयन्ति करुणाशाली न हन्ति स्वयं

जीवन्तं शरणागतं स हि जनैः प्राणप्रदःस्तूयते

को वा जीवमियितुं प्रभुर्मृतमपि त्यक्त्वा भवन्तं पर-
स्तस्मात त्वन्नत्
त्वन्म
हिनामा न मानवजनैर्ज्ञेयः कुतो मादृशैः३०॥

 
(अत्रान्तरे नभसि मङ्गलेदिव्यतूर्य-
[^2]-
घोष: स्वयं समुद्रपद्यत हृद्यरूप!
:।
देवा वैवर्षा[^3]वनीपतिमूर्ध्नि हर्षा
त्
कल्पद्रुपुष्प निवहान् सह वासवेन२॥
 
3
 
१॥
 
[^
1. १.८ - वन
 
]T.c.- वन
[^
20. ]Ti.c. adds तूर्
 
254
 
यं
[^
3. ]M, TH2 Tvc. have मृदैव ववृषु-
र्नरदेवमौलौ
 
, Ti1 has this reading also.