This page has not been fully proofread.

तितश्च-
सुप्प्रोत्थिता इव निजां मृतिमस्मरन्तो
नष्टाः कुतोऽपि मिलिता मिषतां जनानाम् !
ते बन्धुभिः प्रमुदितैरतिविस्मयन
प्रेम्णा चिराम परिषस्वजिरे फणीन्द्राः ॥ २९॥
 
कुमुद:- (तदद्भुतमवेक्ष्य महान्तमानन्दमदभवन्
विस्नमेन सगद्दमिद्‌मवादीत 1)
दातारो धनमर्पयन्ति करुणाशाली न हन्ति स्वयं
जीवन्तं शरणागतं स हि जनैः प्राणप्रदःस्तूयते ।
को वा जीवमितुं प्रभुमृतमपि त्यक्त्वा भवन्तं पर-
स्तस्मात त्वन्नहिना न मानवजनैज्ञेयः कुतो माह शैः ॥ ३०॥
(अत्रान्तरे नभसि मङ्गलेदिव्यतूर्य-
घोष: स्वयं समुद्रपद्यत हृद्यरूप!
देवा वैवर्षावनीपतिमूर्ध्नि हर्षात
कल्पद्रुपुष्प निवहान सह वासवेन ॥ ३२॥
 
3
 
1. १.८ - वन
 
20. Tic. adds तूर्य
 
254
 
3. M, TH Tv. have मृदैव ववृषु-
नरदेवमौलौ
 
Ti has this reading also.