This page has been fully proofread once and needs a second look.

3
 
कार्थीषी: राजेज्ञे विज्ञापनीय[^1] विज्ञापत्र
य।
 
कुमुद:-- ( सविनयमञ्जलिं बढ़नाद्धवा)

 
अन्तर्भूतं[^2] हि नितिर्यक्षु बंध सबैवधं[^3] सर्वैऽपि तद्विदुः

मत्कृतं बुद्धबुद्धिभ्यां क्षन्तव्यं तद् दयालुभिः
निर्माण

 
राजा—तिर्यग्
वास्तु मनुष्यो वा शत्रूर्वा यश्च कञ्चना
श्चन।
शरणं मां प्रपन्नो यः स रक्ष्यः सर्वदा मया २२॥

 
स एव हि क्षत्तधर्मः । विशिष्मास्माकं कुलधर्मश्च

 
कुमुद:-- कः सब्न्देहः ?
 
राजा-

 
सकृदेव प्रपन्नाय तवास्मीति च याचते

अभयं सर्वभूतेभ्यो ददाम्मेतद् व्रतं मम २३॥

 
इति युष्मत्पितृचरणभणितं के न ज्ञायते ? भवदि
द्भि
रपि तदेव व्रतमनुष्ठीयते । अत एव हि निर्विचि-
कित्सोऽहं
युष्मान् शरणं गतोऽस्मि !

 
नाग-- साधु साधु चतुरं भाषसे।
 

 
माद -- (अपवर्ग) णाअरिए अस्स एसा चउरदा पुव्वं कुत्त

गआ। [नागरिके अस्यैषा चतुरता पूर्वं कुत्र गता ? ]
 
]
 
[^
1. ]M., Tr1, T.Gc. - अपिज्ञापनी
 
3
यं
[^2]T2, T
. Ta, Tic - वर्ष
 
251
 
2. Tzs Ti
c- अन्तर्भूता
 

[^3]T2, T.c- वयं