This page has not been fully proofread.

3
 
कार्थी: राजे विज्ञापनीय विज्ञापत्र
कुमुद:- ( सविनयमञ्जलिं बढ़ना)
अन्तर्भूत हि निर्यक्षु बंध सबैऽपि तद्विदुः
मत्कृतं बुद्धमबुद्धिभ्यां क्षन्तव्यं तद् दयालुभिः ॥ २२ ॥
निर्माण वास्तु मनुष्यो वा शत्रूर्वा यश्च कञ्चना
शरणं मां प्रपन्नो यः स रक्ष्यः सर्वदा मया ॥ २२॥
स एव हि क्षत्तधर्मः । विशिष्मास्माकं कुलधर्मश्च
कुमुद:- कः सब्देहः ?
 
राजा-
सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्मेतद् व्रतं मम ॥ २३॥
इति युष्मत्पितृचरणभणित केम न ज्ञायते ? भवदि
रपि तदेव व्रतमनुष्ठीयते । अत एव हि निर्विचि-
कित्सोऽहं युष्मान् शरणं गतोऽस्मि !
नाग- साधु साधु चलरं भाषसे।
 
माद - (अपवर्ग) णाअरिए अस्स एसा चउरदा फव्वं कुत्त
गआ। नागरिके अस्यैषा चतुरता पूर्वं कुत्र गता ? ]
 
1. M. Tr, T.G. - अपिज्ञापनीय
 
3. Ta, Tic - वर्ष
 
251
 
2. Tzs Tic- अन्तर्भूता